Declension table of ?ṛtadhī_ā

Deva

FeminineSingularDualPlural
Nominativeṛtadhī_ā ṛtadhī_e ṛtadhī_āḥ
Vocativeṛtadhī_e ṛtadhī_e ṛtadhī_āḥ
Accusativeṛtadhī_ām ṛtadhī_e ṛtadhī_āḥ
Instrumentalṛtadhī_ayā ṛtadhī_ābhyām ṛtadhī_ābhiḥ
Dativeṛtadhī_āyai ṛtadhī_ābhyām ṛtadhī_ābhyaḥ
Ablativeṛtadhī_āyāḥ ṛtadhī_ābhyām ṛtadhī_ābhyaḥ
Genitiveṛtadhī_āyāḥ ṛtadhī_ayoḥ ṛtadhī_ānām
Locativeṛtadhī_āyām ṛtadhī_ayoḥ ṛtadhī_āsu

Adverb -ṛtadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria