Declension table of ?ṛtadhī

Deva

NeuterSingularDualPlural
Nominativeṛtadhi ṛtadhinī ṛtadhīni
Vocativeṛtadhi ṛtadhinī ṛtadhīni
Accusativeṛtadhi ṛtadhinī ṛtadhīni
Instrumentalṛtadhinā ṛtadhibhyām ṛtadhibhiḥ
Dativeṛtadhine ṛtadhibhyām ṛtadhibhyaḥ
Ablativeṛtadhinaḥ ṛtadhibhyām ṛtadhibhyaḥ
Genitiveṛtadhinaḥ ṛtadhinoḥ ṛtadhīnām
Locativeṛtadhini ṛtadhinoḥ ṛtadhiṣu

Compound ṛtadhi -

Adverb -ṛtadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria