Declension table of ?ṛtadhī

Deva

MasculineSingularDualPlural
Nominativeṛtadhīḥ ṛtadhyā ṛtadhyaḥ
Vocativeṛtadhīḥ ṛtadhi ṛtadhyā ṛtadhyaḥ
Accusativeṛtadhyam ṛtadhyā ṛtadhyaḥ
Instrumentalṛtadhyā ṛtadhībhyām ṛtadhībhiḥ
Dativeṛtadhye ṛtadhībhyām ṛtadhībhyaḥ
Ablativeṛtadhyaḥ ṛtadhībhyām ṛtadhībhyaḥ
Genitiveṛtadhyaḥ ṛtadhyoḥ ṛtadhīnām
Locativeṛtadhyi ṛtadhyām ṛtadhyoḥ ṛtadhīṣu

Compound ṛtadhi - ṛtadhī -

Adverb -ṛtadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria