Declension table of ?ṛtadhāmanā

Deva

FeminineSingularDualPlural
Nominativeṛtadhāmanā ṛtadhāmane ṛtadhāmanāḥ
Vocativeṛtadhāmane ṛtadhāmane ṛtadhāmanāḥ
Accusativeṛtadhāmanām ṛtadhāmane ṛtadhāmanāḥ
Instrumentalṛtadhāmanayā ṛtadhāmanābhyām ṛtadhāmanābhiḥ
Dativeṛtadhāmanāyai ṛtadhāmanābhyām ṛtadhāmanābhyaḥ
Ablativeṛtadhāmanāyāḥ ṛtadhāmanābhyām ṛtadhāmanābhyaḥ
Genitiveṛtadhāmanāyāḥ ṛtadhāmanayoḥ ṛtadhāmanānām
Locativeṛtadhāmanāyām ṛtadhāmanayoḥ ṛtadhāmanāsu

Adverb -ṛtadhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria