Declension table of ?ṛtabhujā

Deva

FeminineSingularDualPlural
Nominativeṛtabhujā ṛtabhuje ṛtabhujāḥ
Vocativeṛtabhuje ṛtabhuje ṛtabhujāḥ
Accusativeṛtabhujām ṛtabhuje ṛtabhujāḥ
Instrumentalṛtabhujayā ṛtabhujābhyām ṛtabhujābhiḥ
Dativeṛtabhujāyai ṛtabhujābhyām ṛtabhujābhyaḥ
Ablativeṛtabhujāyāḥ ṛtabhujābhyām ṛtabhujābhyaḥ
Genitiveṛtabhujāyāḥ ṛtabhujayoḥ ṛtabhujānām
Locativeṛtabhujāyām ṛtabhujayoḥ ṛtabhujāsu

Adverb -ṛtabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria