Declension table of ?ṛtabhuj

Deva

MasculineSingularDualPlural
Nominativeṛtabhuk ṛtabhujau ṛtabhujaḥ
Vocativeṛtabhuk ṛtabhujau ṛtabhujaḥ
Accusativeṛtabhujam ṛtabhujau ṛtabhujaḥ
Instrumentalṛtabhujā ṛtabhugbhyām ṛtabhugbhiḥ
Dativeṛtabhuje ṛtabhugbhyām ṛtabhugbhyaḥ
Ablativeṛtabhujaḥ ṛtabhugbhyām ṛtabhugbhyaḥ
Genitiveṛtabhujaḥ ṛtabhujoḥ ṛtabhujām
Locativeṛtabhuji ṛtabhujoḥ ṛtabhukṣu

Compound ṛtabhuk -

Adverb -ṛtabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria