Declension table of ?ṛtāvasu

Deva

NeuterSingularDualPlural
Nominativeṛtāvasu ṛtāvasunī ṛtāvasūni
Vocativeṛtāvasu ṛtāvasunī ṛtāvasūni
Accusativeṛtāvasu ṛtāvasunī ṛtāvasūni
Instrumentalṛtāvasunā ṛtāvasubhyām ṛtāvasubhiḥ
Dativeṛtāvasune ṛtāvasubhyām ṛtāvasubhyaḥ
Ablativeṛtāvasunaḥ ṛtāvasubhyām ṛtāvasubhyaḥ
Genitiveṛtāvasunaḥ ṛtāvasunoḥ ṛtāvasūnām
Locativeṛtāvasuni ṛtāvasunoḥ ṛtāvasuṣu

Compound ṛtāvasu -

Adverb -ṛtāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria