Declension table of ?ṛtāvasu

Deva

MasculineSingularDualPlural
Nominativeṛtāvasuḥ ṛtāvasū ṛtāvasavaḥ
Vocativeṛtāvaso ṛtāvasū ṛtāvasavaḥ
Accusativeṛtāvasum ṛtāvasū ṛtāvasūn
Instrumentalṛtāvasunā ṛtāvasubhyām ṛtāvasubhiḥ
Dativeṛtāvasave ṛtāvasubhyām ṛtāvasubhyaḥ
Ablativeṛtāvasoḥ ṛtāvasubhyām ṛtāvasubhyaḥ
Genitiveṛtāvasoḥ ṛtāvasvoḥ ṛtāvasūnām
Locativeṛtāvasau ṛtāvasvoḥ ṛtāvasuṣu

Compound ṛtāvasu -

Adverb -ṛtāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria