Declension table of ?ṛtāvṛdhā

Deva

FeminineSingularDualPlural
Nominativeṛtāvṛdhā ṛtāvṛdhe ṛtāvṛdhāḥ
Vocativeṛtāvṛdhe ṛtāvṛdhe ṛtāvṛdhāḥ
Accusativeṛtāvṛdhām ṛtāvṛdhe ṛtāvṛdhāḥ
Instrumentalṛtāvṛdhayā ṛtāvṛdhābhyām ṛtāvṛdhābhiḥ
Dativeṛtāvṛdhāyai ṛtāvṛdhābhyām ṛtāvṛdhābhyaḥ
Ablativeṛtāvṛdhāyāḥ ṛtāvṛdhābhyām ṛtāvṛdhābhyaḥ
Genitiveṛtāvṛdhāyāḥ ṛtāvṛdhayoḥ ṛtāvṛdhānām
Locativeṛtāvṛdhāyām ṛtāvṛdhayoḥ ṛtāvṛdhāsu

Adverb -ṛtāvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria