Declension table of ?ṛtāmṛta

Deva

NeuterSingularDualPlural
Nominativeṛtāmṛtam ṛtāmṛte ṛtāmṛtāni
Vocativeṛtāmṛta ṛtāmṛte ṛtāmṛtāni
Accusativeṛtāmṛtam ṛtāmṛte ṛtāmṛtāni
Instrumentalṛtāmṛtena ṛtāmṛtābhyām ṛtāmṛtaiḥ
Dativeṛtāmṛtāya ṛtāmṛtābhyām ṛtāmṛtebhyaḥ
Ablativeṛtāmṛtāt ṛtāmṛtābhyām ṛtāmṛtebhyaḥ
Genitiveṛtāmṛtasya ṛtāmṛtayoḥ ṛtāmṛtānām
Locativeṛtāmṛte ṛtāmṛtayoḥ ṛtāmṛteṣu

Compound ṛtāmṛta -

Adverb -ṛtāmṛtam -ṛtāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria