Declension table of ?ṛtāṣahā

Deva

FeminineSingularDualPlural
Nominativeṛtāṣahā ṛtāṣahe ṛtāṣahāḥ
Vocativeṛtāṣahe ṛtāṣahe ṛtāṣahāḥ
Accusativeṛtāṣahām ṛtāṣahe ṛtāṣahāḥ
Instrumentalṛtāṣahayā ṛtāṣahābhyām ṛtāṣahābhiḥ
Dativeṛtāṣahāyai ṛtāṣahābhyām ṛtāṣahābhyaḥ
Ablativeṛtāṣahāyāḥ ṛtāṣahābhyām ṛtāṣahābhyaḥ
Genitiveṛtāṣahāyāḥ ṛtāṣahayoḥ ṛtāṣahāṇām
Locativeṛtāṣahāyām ṛtāṣahayoḥ ṛtāṣahāsu

Adverb -ṛtāṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria