Declension table of ?ṛtāṣah

Deva

MasculineSingularDualPlural
Nominativeṛtāṣaṭ ṛtāṣahau ṛtāṣahaḥ
Vocativeṛtāṣaṭ ṛtāṣahau ṛtāṣahaḥ
Accusativeṛtāṣaham ṛtāṣahau ṛtāṣahaḥ
Instrumentalṛtāṣahā ṛtāṣaḍbhyām ṛtāṣaḍbhiḥ
Dativeṛtāṣahe ṛtāṣaḍbhyām ṛtāṣaḍbhyaḥ
Ablativeṛtāṣahaḥ ṛtāṣaḍbhyām ṛtāṣaḍbhyaḥ
Genitiveṛtāṣahaḥ ṛtāṣahoḥ ṛtāṣahām
Locativeṛtāṣahi ṛtāṣahoḥ ṛtāṣaṭsu

Compound ṛtāṣaṭ -

Adverb -ṛtāṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria