Declension table of ṛtambharaprajña

Deva

NeuterSingularDualPlural
Nominativeṛtambharaprajñam ṛtambharaprajñe ṛtambharaprajñāni
Vocativeṛtambharaprajña ṛtambharaprajñe ṛtambharaprajñāni
Accusativeṛtambharaprajñam ṛtambharaprajñe ṛtambharaprajñāni
Instrumentalṛtambharaprajñena ṛtambharaprajñābhyām ṛtambharaprajñaiḥ
Dativeṛtambharaprajñāya ṛtambharaprajñābhyām ṛtambharaprajñebhyaḥ
Ablativeṛtambharaprajñāt ṛtambharaprajñābhyām ṛtambharaprajñebhyaḥ
Genitiveṛtambharaprajñasya ṛtambharaprajñayoḥ ṛtambharaprajñānām
Locativeṛtambharaprajñe ṛtambharaprajñayoḥ ṛtambharaprajñeṣu

Compound ṛtambharaprajña -

Adverb -ṛtambharaprajñam -ṛtambharaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria