Declension table of ?ṛkvat

Deva

MasculineSingularDualPlural
Nominativeṛkvān ṛkvantau ṛkvantaḥ
Vocativeṛkvan ṛkvantau ṛkvantaḥ
Accusativeṛkvantam ṛkvantau ṛkvataḥ
Instrumentalṛkvatā ṛkvadbhyām ṛkvadbhiḥ
Dativeṛkvate ṛkvadbhyām ṛkvadbhyaḥ
Ablativeṛkvataḥ ṛkvadbhyām ṛkvadbhyaḥ
Genitiveṛkvataḥ ṛkvatoḥ ṛkvatām
Locativeṛkvati ṛkvatoḥ ṛkvatsu

Compound ṛkvat -

Adverb -ṛkvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria