Declension table of ?ṛkvan

Deva

MasculineSingularDualPlural
Nominativeṛkvā ṛkvāṇau ṛkvāṇaḥ
Vocativeṛkvan ṛkvāṇau ṛkvāṇaḥ
Accusativeṛkvāṇam ṛkvāṇau ṛkvaṇaḥ
Instrumentalṛkvaṇā ṛkvabhyām ṛkvabhiḥ
Dativeṛkvaṇe ṛkvabhyām ṛkvabhyaḥ
Ablativeṛkvaṇaḥ ṛkvabhyām ṛkvabhyaḥ
Genitiveṛkvaṇaḥ ṛkvaṇoḥ ṛkvaṇām
Locativeṛkvaṇi ṛkvaṇoḥ ṛkvasu

Compound ṛkva -

Adverb -ṛkvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria