Declension table of ?ṛkva

Deva

NeuterSingularDualPlural
Nominativeṛkvam ṛkve ṛkvāṇi
Vocativeṛkva ṛkve ṛkvāṇi
Accusativeṛkvam ṛkve ṛkvāṇi
Instrumentalṛkveṇa ṛkvābhyām ṛkvaiḥ
Dativeṛkvāya ṛkvābhyām ṛkvebhyaḥ
Ablativeṛkvāt ṛkvābhyām ṛkvebhyaḥ
Genitiveṛkvasya ṛkvayoḥ ṛkvāṇām
Locativeṛkve ṛkvayoḥ ṛkveṣu

Compound ṛkva -

Adverb -ṛkvam -ṛkvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria