Declension table of ?ṛkthahara

Deva

NeuterSingularDualPlural
Nominativeṛkthaharam ṛkthahare ṛkthaharāṇi
Vocativeṛkthahara ṛkthahare ṛkthaharāṇi
Accusativeṛkthaharam ṛkthahare ṛkthaharāṇi
Instrumentalṛkthahareṇa ṛkthaharābhyām ṛkthaharaiḥ
Dativeṛkthaharāya ṛkthaharābhyām ṛkthaharebhyaḥ
Ablativeṛkthaharāt ṛkthaharābhyām ṛkthaharebhyaḥ
Genitiveṛkthaharasya ṛkthaharayoḥ ṛkthaharāṇām
Locativeṛkthahare ṛkthaharayoḥ ṛkthahareṣu

Compound ṛkthahara -

Adverb -ṛkthaharam -ṛkthaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria