Declension table of ?ṛkthahara

Deva

MasculineSingularDualPlural
Nominativeṛkthaharaḥ ṛkthaharau ṛkthaharāḥ
Vocativeṛkthahara ṛkthaharau ṛkthaharāḥ
Accusativeṛkthaharam ṛkthaharau ṛkthaharān
Instrumentalṛkthahareṇa ṛkthaharābhyām ṛkthaharaiḥ ṛkthaharebhiḥ
Dativeṛkthaharāya ṛkthaharābhyām ṛkthaharebhyaḥ
Ablativeṛkthaharāt ṛkthaharābhyām ṛkthaharebhyaḥ
Genitiveṛkthaharasya ṛkthaharayoḥ ṛkthaharāṇām
Locativeṛkthahare ṛkthaharayoḥ ṛkthahareṣu

Compound ṛkthahara -

Adverb -ṛkthaharam -ṛkthaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria