Declension table of ?ṛkthagrahaṇa

Deva

NeuterSingularDualPlural
Nominativeṛkthagrahaṇam ṛkthagrahaṇe ṛkthagrahaṇāni
Vocativeṛkthagrahaṇa ṛkthagrahaṇe ṛkthagrahaṇāni
Accusativeṛkthagrahaṇam ṛkthagrahaṇe ṛkthagrahaṇāni
Instrumentalṛkthagrahaṇena ṛkthagrahaṇābhyām ṛkthagrahaṇaiḥ
Dativeṛkthagrahaṇāya ṛkthagrahaṇābhyām ṛkthagrahaṇebhyaḥ
Ablativeṛkthagrahaṇāt ṛkthagrahaṇābhyām ṛkthagrahaṇebhyaḥ
Genitiveṛkthagrahaṇasya ṛkthagrahaṇayoḥ ṛkthagrahaṇānām
Locativeṛkthagrahaṇe ṛkthagrahaṇayoḥ ṛkthagrahaṇeṣu

Compound ṛkthagrahaṇa -

Adverb -ṛkthagrahaṇam -ṛkthagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria