Declension table of ?ṛkthagrāha

Deva

NeuterSingularDualPlural
Nominativeṛkthagrāham ṛkthagrāhe ṛkthagrāhāṇi
Vocativeṛkthagrāha ṛkthagrāhe ṛkthagrāhāṇi
Accusativeṛkthagrāham ṛkthagrāhe ṛkthagrāhāṇi
Instrumentalṛkthagrāheṇa ṛkthagrāhābhyām ṛkthagrāhaiḥ
Dativeṛkthagrāhāya ṛkthagrāhābhyām ṛkthagrāhebhyaḥ
Ablativeṛkthagrāhāt ṛkthagrāhābhyām ṛkthagrāhebhyaḥ
Genitiveṛkthagrāhasya ṛkthagrāhayoḥ ṛkthagrāhāṇām
Locativeṛkthagrāhe ṛkthagrāhayoḥ ṛkthagrāheṣu

Compound ṛkthagrāha -

Adverb -ṛkthagrāham -ṛkthagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria