Declension table of ?ṛkthabhājā

Deva

FeminineSingularDualPlural
Nominativeṛkthabhājā ṛkthabhāje ṛkthabhājāḥ
Vocativeṛkthabhāje ṛkthabhāje ṛkthabhājāḥ
Accusativeṛkthabhājām ṛkthabhāje ṛkthabhājāḥ
Instrumentalṛkthabhājayā ṛkthabhājābhyām ṛkthabhājābhiḥ
Dativeṛkthabhājāyai ṛkthabhājābhyām ṛkthabhājābhyaḥ
Ablativeṛkthabhājāyāḥ ṛkthabhājābhyām ṛkthabhājābhyaḥ
Genitiveṛkthabhājāyāḥ ṛkthabhājayoḥ ṛkthabhājānām
Locativeṛkthabhājāyām ṛkthabhājayoḥ ṛkthabhājāsu

Adverb -ṛkthabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria