Declension table of ?ṛkthabhāj

Deva

NeuterSingularDualPlural
Nominativeṛkthabhāk ṛkthabhājī ṛkthabhāñji
Vocativeṛkthabhāk ṛkthabhājī ṛkthabhāñji
Accusativeṛkthabhāk ṛkthabhājī ṛkthabhāñji
Instrumentalṛkthabhājā ṛkthabhāgbhyām ṛkthabhāgbhiḥ
Dativeṛkthabhāje ṛkthabhāgbhyām ṛkthabhāgbhyaḥ
Ablativeṛkthabhājaḥ ṛkthabhāgbhyām ṛkthabhāgbhyaḥ
Genitiveṛkthabhājaḥ ṛkthabhājoḥ ṛkthabhājām
Locativeṛkthabhāji ṛkthabhājoḥ ṛkthabhākṣu

Compound ṛkthabhāk -

Adverb -ṛkthabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria