Declension table of ?ṛkthabhāginī

Deva

FeminineSingularDualPlural
Nominativeṛkthabhāginī ṛkthabhāginyau ṛkthabhāginyaḥ
Vocativeṛkthabhāgini ṛkthabhāginyau ṛkthabhāginyaḥ
Accusativeṛkthabhāginīm ṛkthabhāginyau ṛkthabhāginīḥ
Instrumentalṛkthabhāginyā ṛkthabhāginībhyām ṛkthabhāginībhiḥ
Dativeṛkthabhāginyai ṛkthabhāginībhyām ṛkthabhāginībhyaḥ
Ablativeṛkthabhāginyāḥ ṛkthabhāginībhyām ṛkthabhāginībhyaḥ
Genitiveṛkthabhāginyāḥ ṛkthabhāginyoḥ ṛkthabhāginīnām
Locativeṛkthabhāginyām ṛkthabhāginyoḥ ṛkthabhāginīṣu

Compound ṛkthabhāgini - ṛkthabhāginī -

Adverb -ṛkthabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria