Declension table of ?ṛkthabhāgin

Deva

NeuterSingularDualPlural
Nominativeṛkthabhāgi ṛkthabhāginī ṛkthabhāgīni
Vocativeṛkthabhāgin ṛkthabhāgi ṛkthabhāginī ṛkthabhāgīni
Accusativeṛkthabhāgi ṛkthabhāginī ṛkthabhāgīni
Instrumentalṛkthabhāginā ṛkthabhāgibhyām ṛkthabhāgibhiḥ
Dativeṛkthabhāgine ṛkthabhāgibhyām ṛkthabhāgibhyaḥ
Ablativeṛkthabhāginaḥ ṛkthabhāgibhyām ṛkthabhāgibhyaḥ
Genitiveṛkthabhāginaḥ ṛkthabhāginoḥ ṛkthabhāginām
Locativeṛkthabhāgini ṛkthabhāginoḥ ṛkthabhāgiṣu

Compound ṛkthabhāgi -

Adverb -ṛkthabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria