Declension table of ?ṛkthāda

Deva

MasculineSingularDualPlural
Nominativeṛkthādaḥ ṛkthādau ṛkthādāḥ
Vocativeṛkthāda ṛkthādau ṛkthādāḥ
Accusativeṛkthādam ṛkthādau ṛkthādān
Instrumentalṛkthādena ṛkthādābhyām ṛkthādaiḥ ṛkthādebhiḥ
Dativeṛkthādāya ṛkthādābhyām ṛkthādebhyaḥ
Ablativeṛkthādāt ṛkthādābhyām ṛkthādebhyaḥ
Genitiveṛkthādasya ṛkthādayoḥ ṛkthādānām
Locativeṛkthāde ṛkthādayoḥ ṛkthādeṣu

Compound ṛkthāda -

Adverb -ṛkthādam -ṛkthādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria