Declension table of ?ṛkthā

Deva

FeminineSingularDualPlural
Nominativeṛkthā ṛkthe ṛkthāḥ
Vocativeṛkthe ṛkthe ṛkthāḥ
Accusativeṛkthām ṛkthe ṛkthāḥ
Instrumentalṛkthayā ṛkthābhyām ṛkthābhiḥ
Dativeṛkthāyai ṛkthābhyām ṛkthābhyaḥ
Ablativeṛkthāyāḥ ṛkthābhyām ṛkthābhyaḥ
Genitiveṛkthāyāḥ ṛkthayoḥ ṛkthānām
Locativeṛkthāyām ṛkthayoḥ ṛkthāsu

Adverb -ṛktham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria