Declension table of ?ṛktha

Deva

NeuterSingularDualPlural
Nominativeṛktham ṛkthe ṛkthāni
Vocativeṛktha ṛkthe ṛkthāni
Accusativeṛktham ṛkthe ṛkthāni
Instrumentalṛkthena ṛkthābhyām ṛkthaiḥ
Dativeṛkthāya ṛkthābhyām ṛkthebhyaḥ
Ablativeṛkthāt ṛkthābhyām ṛkthebhyaḥ
Genitiveṛkthasya ṛkthayoḥ ṛkthānām
Locativeṛkthe ṛkthayoḥ ṛktheṣu

Compound ṛktha -

Adverb -ṛktham -ṛkthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria