Declension table of ?ṛktantravyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeṛktantravyākaraṇam ṛktantravyākaraṇe ṛktantravyākaraṇāni
Vocativeṛktantravyākaraṇa ṛktantravyākaraṇe ṛktantravyākaraṇāni
Accusativeṛktantravyākaraṇam ṛktantravyākaraṇe ṛktantravyākaraṇāni
Instrumentalṛktantravyākaraṇena ṛktantravyākaraṇābhyām ṛktantravyākaraṇaiḥ
Dativeṛktantravyākaraṇāya ṛktantravyākaraṇābhyām ṛktantravyākaraṇebhyaḥ
Ablativeṛktantravyākaraṇāt ṛktantravyākaraṇābhyām ṛktantravyākaraṇebhyaḥ
Genitiveṛktantravyākaraṇasya ṛktantravyākaraṇayoḥ ṛktantravyākaraṇānām
Locativeṛktantravyākaraṇe ṛktantravyākaraṇayoḥ ṛktantravyākaraṇeṣu

Compound ṛktantravyākaraṇa -

Adverb -ṛktantravyākaraṇam -ṛktantravyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria