Declension table of ?ṛksāmaśṛṅga

Deva

MasculineSingularDualPlural
Nominativeṛksāmaśṛṅgaḥ ṛksāmaśṛṅgau ṛksāmaśṛṅgāḥ
Vocativeṛksāmaśṛṅga ṛksāmaśṛṅgau ṛksāmaśṛṅgāḥ
Accusativeṛksāmaśṛṅgam ṛksāmaśṛṅgau ṛksāmaśṛṅgān
Instrumentalṛksāmaśṛṅgeṇa ṛksāmaśṛṅgābhyām ṛksāmaśṛṅgaiḥ ṛksāmaśṛṅgebhiḥ
Dativeṛksāmaśṛṅgāya ṛksāmaśṛṅgābhyām ṛksāmaśṛṅgebhyaḥ
Ablativeṛksāmaśṛṅgāt ṛksāmaśṛṅgābhyām ṛksāmaśṛṅgebhyaḥ
Genitiveṛksāmaśṛṅgasya ṛksāmaśṛṅgayoḥ ṛksāmaśṛṅgāṇām
Locativeṛksāmaśṛṅge ṛksāmaśṛṅgayoḥ ṛksāmaśṛṅgeṣu

Compound ṛksāmaśṛṅga -

Adverb -ṛksāmaśṛṅgam -ṛksāmaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria