Declension table of ṛksāma

Deva

NeuterSingularDualPlural
Nominativeṛksāmam ṛksāme ṛksāmāni
Vocativeṛksāma ṛksāme ṛksāmāni
Accusativeṛksāmam ṛksāme ṛksāmāni
Instrumentalṛksāmena ṛksāmābhyām ṛksāmaiḥ
Dativeṛksāmāya ṛksāmābhyām ṛksāmebhyaḥ
Ablativeṛksāmāt ṛksāmābhyām ṛksāmebhyaḥ
Genitiveṛksāmasya ṛksāmayoḥ ṛksāmānām
Locativeṛksāme ṛksāmayoḥ ṛksāmeṣu

Compound ṛksāma -

Adverb -ṛksāmam -ṛksāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria