Declension table of ?ṛksaṃśitā

Deva

FeminineSingularDualPlural
Nominativeṛksaṃśitā ṛksaṃśite ṛksaṃśitāḥ
Vocativeṛksaṃśite ṛksaṃśite ṛksaṃśitāḥ
Accusativeṛksaṃśitām ṛksaṃśite ṛksaṃśitāḥ
Instrumentalṛksaṃśitayā ṛksaṃśitābhyām ṛksaṃśitābhiḥ
Dativeṛksaṃśitāyai ṛksaṃśitābhyām ṛksaṃśitābhyaḥ
Ablativeṛksaṃśitāyāḥ ṛksaṃśitābhyām ṛksaṃśitābhyaḥ
Genitiveṛksaṃśitāyāḥ ṛksaṃśitayoḥ ṛksaṃśitānām
Locativeṛksaṃśitāyām ṛksaṃśitayoḥ ṛksaṃśitāsu

Adverb -ṛksaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria