Declension table of ?ṛksaṃśita

Deva

NeuterSingularDualPlural
Nominativeṛksaṃśitam ṛksaṃśite ṛksaṃśitāni
Vocativeṛksaṃśita ṛksaṃśite ṛksaṃśitāni
Accusativeṛksaṃśitam ṛksaṃśite ṛksaṃśitāni
Instrumentalṛksaṃśitena ṛksaṃśitābhyām ṛksaṃśitaiḥ
Dativeṛksaṃśitāya ṛksaṃśitābhyām ṛksaṃśitebhyaḥ
Ablativeṛksaṃśitāt ṛksaṃśitābhyām ṛksaṃśitebhyaḥ
Genitiveṛksaṃśitasya ṛksaṃśitayoḥ ṛksaṃśitānām
Locativeṛksaṃśite ṛksaṃśitayoḥ ṛksaṃśiteṣu

Compound ṛksaṃśita -

Adverb -ṛksaṃśitam -ṛksaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria