Declension table of ?ṛksaṃśita

Deva

MasculineSingularDualPlural
Nominativeṛksaṃśitaḥ ṛksaṃśitau ṛksaṃśitāḥ
Vocativeṛksaṃśita ṛksaṃśitau ṛksaṃśitāḥ
Accusativeṛksaṃśitam ṛksaṃśitau ṛksaṃśitān
Instrumentalṛksaṃśitena ṛksaṃśitābhyām ṛksaṃśitaiḥ ṛksaṃśitebhiḥ
Dativeṛksaṃśitāya ṛksaṃśitābhyām ṛksaṃśitebhyaḥ
Ablativeṛksaṃśitāt ṛksaṃśitābhyām ṛksaṃśitebhyaḥ
Genitiveṛksaṃśitasya ṛksaṃśitayoḥ ṛksaṃśitānām
Locativeṛksaṃśite ṛksaṃśitayoḥ ṛksaṃśiteṣu

Compound ṛksaṃśita -

Adverb -ṛksaṃśitam -ṛksaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria