Declension table of ?ṛkpada

Deva

NeuterSingularDualPlural
Nominativeṛkpadam ṛkpade ṛkpadāni
Vocativeṛkpada ṛkpade ṛkpadāni
Accusativeṛkpadam ṛkpade ṛkpadāni
Instrumentalṛkpadena ṛkpadābhyām ṛkpadaiḥ
Dativeṛkpadāya ṛkpadābhyām ṛkpadebhyaḥ
Ablativeṛkpadāt ṛkpadābhyām ṛkpadebhyaḥ
Genitiveṛkpadasya ṛkpadayoḥ ṛkpadānām
Locativeṛkpade ṛkpadayoḥ ṛkpadeṣu

Compound ṛkpada -

Adverb -ṛkpadam -ṛkpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria