Declension table of ?ṛkṣīkā

Deva

FeminineSingularDualPlural
Nominativeṛkṣīkā ṛkṣīke ṛkṣīkāḥ
Vocativeṛkṣīke ṛkṣīke ṛkṣīkāḥ
Accusativeṛkṣīkām ṛkṣīke ṛkṣīkāḥ
Instrumentalṛkṣīkayā ṛkṣīkābhyām ṛkṣīkābhiḥ
Dativeṛkṣīkāyai ṛkṣīkābhyām ṛkṣīkābhyaḥ
Ablativeṛkṣīkāyāḥ ṛkṣīkābhyām ṛkṣīkābhyaḥ
Genitiveṛkṣīkāyāḥ ṛkṣīkayoḥ ṛkṣīkāṇām
Locativeṛkṣīkāyām ṛkṣīkayoḥ ṛkṣīkāsu

Adverb -ṛkṣīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria