Declension table of ?ṛkṣī

Deva

FeminineSingularDualPlural
Nominativeṛkṣī ṛkṣyau ṛkṣyaḥ
Vocativeṛkṣi ṛkṣyau ṛkṣyaḥ
Accusativeṛkṣīm ṛkṣyau ṛkṣīḥ
Instrumentalṛkṣyā ṛkṣībhyām ṛkṣībhiḥ
Dativeṛkṣyai ṛkṣībhyām ṛkṣībhyaḥ
Ablativeṛkṣyāḥ ṛkṣībhyām ṛkṣībhyaḥ
Genitiveṛkṣyāḥ ṛkṣyoḥ ṛkṣīṇām
Locativeṛkṣyām ṛkṣyoḥ ṛkṣīṣu

Compound ṛkṣi - ṛkṣī -

Adverb -ṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria