Declension table of ?ṛkṣeśa

Deva

MasculineSingularDualPlural
Nominativeṛkṣeśaḥ ṛkṣeśau ṛkṣeśāḥ
Vocativeṛkṣeśa ṛkṣeśau ṛkṣeśāḥ
Accusativeṛkṣeśam ṛkṣeśau ṛkṣeśān
Instrumentalṛkṣeśena ṛkṣeśābhyām ṛkṣeśaiḥ ṛkṣeśebhiḥ
Dativeṛkṣeśāya ṛkṣeśābhyām ṛkṣeśebhyaḥ
Ablativeṛkṣeśāt ṛkṣeśābhyām ṛkṣeśebhyaḥ
Genitiveṛkṣeśasya ṛkṣeśayoḥ ṛkṣeśānām
Locativeṛkṣeśe ṛkṣeśayoḥ ṛkṣeśeṣu

Compound ṛkṣeśa -

Adverb -ṛkṣeśam -ṛkṣeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria