Declension table of ?ṛkṣeṣṭi

Deva

FeminineSingularDualPlural
Nominativeṛkṣeṣṭiḥ ṛkṣeṣṭī ṛkṣeṣṭayaḥ
Vocativeṛkṣeṣṭe ṛkṣeṣṭī ṛkṣeṣṭayaḥ
Accusativeṛkṣeṣṭim ṛkṣeṣṭī ṛkṣeṣṭīḥ
Instrumentalṛkṣeṣṭyā ṛkṣeṣṭibhyām ṛkṣeṣṭibhiḥ
Dativeṛkṣeṣṭyai ṛkṣeṣṭaye ṛkṣeṣṭibhyām ṛkṣeṣṭibhyaḥ
Ablativeṛkṣeṣṭyāḥ ṛkṣeṣṭeḥ ṛkṣeṣṭibhyām ṛkṣeṣṭibhyaḥ
Genitiveṛkṣeṣṭyāḥ ṛkṣeṣṭeḥ ṛkṣeṣṭyoḥ ṛkṣeṣṭīnām
Locativeṛkṣeṣṭyām ṛkṣeṣṭau ṛkṣeṣṭyoḥ ṛkṣeṣṭiṣu

Compound ṛkṣeṣṭi -

Adverb -ṛkṣeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria