Declension table of ?ṛkṣavibhāvana

Deva

NeuterSingularDualPlural
Nominativeṛkṣavibhāvanam ṛkṣavibhāvane ṛkṣavibhāvanāni
Vocativeṛkṣavibhāvana ṛkṣavibhāvane ṛkṣavibhāvanāni
Accusativeṛkṣavibhāvanam ṛkṣavibhāvane ṛkṣavibhāvanāni
Instrumentalṛkṣavibhāvanena ṛkṣavibhāvanābhyām ṛkṣavibhāvanaiḥ
Dativeṛkṣavibhāvanāya ṛkṣavibhāvanābhyām ṛkṣavibhāvanebhyaḥ
Ablativeṛkṣavibhāvanāt ṛkṣavibhāvanābhyām ṛkṣavibhāvanebhyaḥ
Genitiveṛkṣavibhāvanasya ṛkṣavibhāvanayoḥ ṛkṣavibhāvanānām
Locativeṛkṣavibhāvane ṛkṣavibhāvanayoḥ ṛkṣavibhāvaneṣu

Compound ṛkṣavibhāvana -

Adverb -ṛkṣavibhāvanam -ṛkṣavibhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria