Declension table of ?ṛkṣaviḍambin

Deva

MasculineSingularDualPlural
Nominativeṛkṣaviḍambī ṛkṣaviḍambinau ṛkṣaviḍambinaḥ
Vocativeṛkṣaviḍambin ṛkṣaviḍambinau ṛkṣaviḍambinaḥ
Accusativeṛkṣaviḍambinam ṛkṣaviḍambinau ṛkṣaviḍambinaḥ
Instrumentalṛkṣaviḍambinā ṛkṣaviḍambibhyām ṛkṣaviḍambibhiḥ
Dativeṛkṣaviḍambine ṛkṣaviḍambibhyām ṛkṣaviḍambibhyaḥ
Ablativeṛkṣaviḍambinaḥ ṛkṣaviḍambibhyām ṛkṣaviḍambibhyaḥ
Genitiveṛkṣaviḍambinaḥ ṛkṣaviḍambinoḥ ṛkṣaviḍambinām
Locativeṛkṣaviḍambini ṛkṣaviḍambinoḥ ṛkṣaviḍambiṣu

Compound ṛkṣaviḍambi -

Adverb -ṛkṣaviḍambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria