Declension table of ?ṛkṣavarṇa

Deva

MasculineSingularDualPlural
Nominativeṛkṣavarṇaḥ ṛkṣavarṇau ṛkṣavarṇāḥ
Vocativeṛkṣavarṇa ṛkṣavarṇau ṛkṣavarṇāḥ
Accusativeṛkṣavarṇam ṛkṣavarṇau ṛkṣavarṇān
Instrumentalṛkṣavarṇena ṛkṣavarṇābhyām ṛkṣavarṇaiḥ ṛkṣavarṇebhiḥ
Dativeṛkṣavarṇāya ṛkṣavarṇābhyām ṛkṣavarṇebhyaḥ
Ablativeṛkṣavarṇāt ṛkṣavarṇābhyām ṛkṣavarṇebhyaḥ
Genitiveṛkṣavarṇasya ṛkṣavarṇayoḥ ṛkṣavarṇānām
Locativeṛkṣavarṇe ṛkṣavarṇayoḥ ṛkṣavarṇeṣu

Compound ṛkṣavarṇa -

Adverb -ṛkṣavarṇam -ṛkṣavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria