Declension table of ?ṛkṣarāja

Deva

MasculineSingularDualPlural
Nominativeṛkṣarājaḥ ṛkṣarājau ṛkṣarājāḥ
Vocativeṛkṣarāja ṛkṣarājau ṛkṣarājāḥ
Accusativeṛkṣarājam ṛkṣarājau ṛkṣarājān
Instrumentalṛkṣarājena ṛkṣarājābhyām ṛkṣarājaiḥ ṛkṣarājebhiḥ
Dativeṛkṣarājāya ṛkṣarājābhyām ṛkṣarājebhyaḥ
Ablativeṛkṣarājāt ṛkṣarājābhyām ṛkṣarājebhyaḥ
Genitiveṛkṣarājasya ṛkṣarājayoḥ ṛkṣarājānām
Locativeṛkṣarāje ṛkṣarājayoḥ ṛkṣarājeṣu

Compound ṛkṣarāja -

Adverb -ṛkṣarājam -ṛkṣarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria