Declension table of ?ṛkṣarāj

Deva

MasculineSingularDualPlural
Nominativeṛkṣarāṭ ṛkṣarājau ṛkṣarājaḥ
Vocativeṛkṣarāṭ ṛkṣarājau ṛkṣarājaḥ
Accusativeṛkṣarājam ṛkṣarājau ṛkṣarājaḥ
Instrumentalṛkṣarājā ṛkṣarāḍbhyām ṛkṣarāḍbhiḥ
Dativeṛkṣarāje ṛkṣarāḍbhyām ṛkṣarāḍbhyaḥ
Ablativeṛkṣarājaḥ ṛkṣarāḍbhyām ṛkṣarāḍbhyaḥ
Genitiveṛkṣarājaḥ ṛkṣarājoḥ ṛkṣarājām
Locativeṛkṣarāji ṛkṣarājoḥ ṛkṣarāṭsu

Compound ṛkṣarāṭ -

Adverb -ṛkṣarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria