Declension table of ?ṛkṣara

Deva

NeuterSingularDualPlural
Nominativeṛkṣaram ṛkṣare ṛkṣarāṇi
Vocativeṛkṣara ṛkṣare ṛkṣarāṇi
Accusativeṛkṣaram ṛkṣare ṛkṣarāṇi
Instrumentalṛkṣareṇa ṛkṣarābhyām ṛkṣaraiḥ
Dativeṛkṣarāya ṛkṣarābhyām ṛkṣarebhyaḥ
Ablativeṛkṣarāt ṛkṣarābhyām ṛkṣarebhyaḥ
Genitiveṛkṣarasya ṛkṣarayoḥ ṛkṣarāṇām
Locativeṛkṣare ṛkṣarayoḥ ṛkṣareṣu

Compound ṛkṣara -

Adverb -ṛkṣaram -ṛkṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria