Declension table of ?ṛkṣanātha

Deva

MasculineSingularDualPlural
Nominativeṛkṣanāthaḥ ṛkṣanāthau ṛkṣanāthāḥ
Vocativeṛkṣanātha ṛkṣanāthau ṛkṣanāthāḥ
Accusativeṛkṣanātham ṛkṣanāthau ṛkṣanāthān
Instrumentalṛkṣanāthena ṛkṣanāthābhyām ṛkṣanāthaiḥ ṛkṣanāthebhiḥ
Dativeṛkṣanāthāya ṛkṣanāthābhyām ṛkṣanāthebhyaḥ
Ablativeṛkṣanāthāt ṛkṣanāthābhyām ṛkṣanāthebhyaḥ
Genitiveṛkṣanāthasya ṛkṣanāthayoḥ ṛkṣanāthānām
Locativeṛkṣanāthe ṛkṣanāthayoḥ ṛkṣanātheṣu

Compound ṛkṣanātha -

Adverb -ṛkṣanātham -ṛkṣanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria