Declension table of ?ṛkṣama

Deva

NeuterSingularDualPlural
Nominativeṛkṣamam ṛkṣame ṛkṣamāṇi
Vocativeṛkṣama ṛkṣame ṛkṣamāṇi
Accusativeṛkṣamam ṛkṣame ṛkṣamāṇi
Instrumentalṛkṣameṇa ṛkṣamābhyām ṛkṣamaiḥ
Dativeṛkṣamāya ṛkṣamābhyām ṛkṣamebhyaḥ
Ablativeṛkṣamāt ṛkṣamābhyām ṛkṣamebhyaḥ
Genitiveṛkṣamasya ṛkṣamayoḥ ṛkṣamāṇām
Locativeṛkṣame ṛkṣamayoḥ ṛkṣameṣu

Compound ṛkṣama -

Adverb -ṛkṣamam -ṛkṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria