Declension table of ?ṛkṣalā

Deva

FeminineSingularDualPlural
Nominativeṛkṣalā ṛkṣale ṛkṣalāḥ
Vocativeṛkṣale ṛkṣale ṛkṣalāḥ
Accusativeṛkṣalām ṛkṣale ṛkṣalāḥ
Instrumentalṛkṣalayā ṛkṣalābhyām ṛkṣalābhiḥ
Dativeṛkṣalāyai ṛkṣalābhyām ṛkṣalābhyaḥ
Ablativeṛkṣalāyāḥ ṛkṣalābhyām ṛkṣalābhyaḥ
Genitiveṛkṣalāyāḥ ṛkṣalayoḥ ṛkṣalānām
Locativeṛkṣalāyām ṛkṣalayoḥ ṛkṣalāsu

Adverb -ṛkṣalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria