Declension table of ?ṛkṣakarṇī

Deva

FeminineSingularDualPlural
Nominativeṛkṣakarṇī ṛkṣakarṇyau ṛkṣakarṇyaḥ
Vocativeṛkṣakarṇi ṛkṣakarṇyau ṛkṣakarṇyaḥ
Accusativeṛkṣakarṇīm ṛkṣakarṇyau ṛkṣakarṇīḥ
Instrumentalṛkṣakarṇyā ṛkṣakarṇībhyām ṛkṣakarṇībhiḥ
Dativeṛkṣakarṇyai ṛkṣakarṇībhyām ṛkṣakarṇībhyaḥ
Ablativeṛkṣakarṇyāḥ ṛkṣakarṇībhyām ṛkṣakarṇībhyaḥ
Genitiveṛkṣakarṇyāḥ ṛkṣakarṇyoḥ ṛkṣakarṇīnām
Locativeṛkṣakarṇyām ṛkṣakarṇyoḥ ṛkṣakarṇīṣu

Compound ṛkṣakarṇi - ṛkṣakarṇī -

Adverb -ṛkṣakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria