Declension table of ?ṛkṣajihva

Deva

NeuterSingularDualPlural
Nominativeṛkṣajihvam ṛkṣajihve ṛkṣajihvāni
Vocativeṛkṣajihva ṛkṣajihve ṛkṣajihvāni
Accusativeṛkṣajihvam ṛkṣajihve ṛkṣajihvāni
Instrumentalṛkṣajihvena ṛkṣajihvābhyām ṛkṣajihvaiḥ
Dativeṛkṣajihvāya ṛkṣajihvābhyām ṛkṣajihvebhyaḥ
Ablativeṛkṣajihvāt ṛkṣajihvābhyām ṛkṣajihvebhyaḥ
Genitiveṛkṣajihvasya ṛkṣajihvayoḥ ṛkṣajihvānām
Locativeṛkṣajihve ṛkṣajihvayoḥ ṛkṣajihveṣu

Compound ṛkṣajihva -

Adverb -ṛkṣajihvam -ṛkṣajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria