Declension table of ?ṛkṣagiri

Deva

MasculineSingularDualPlural
Nominativeṛkṣagiriḥ ṛkṣagirī ṛkṣagirayaḥ
Vocativeṛkṣagire ṛkṣagirī ṛkṣagirayaḥ
Accusativeṛkṣagirim ṛkṣagirī ṛkṣagirīn
Instrumentalṛkṣagiriṇā ṛkṣagiribhyām ṛkṣagiribhiḥ
Dativeṛkṣagiraye ṛkṣagiribhyām ṛkṣagiribhyaḥ
Ablativeṛkṣagireḥ ṛkṣagiribhyām ṛkṣagiribhyaḥ
Genitiveṛkṣagireḥ ṛkṣagiryoḥ ṛkṣagirīṇām
Locativeṛkṣagirau ṛkṣagiryoḥ ṛkṣagiriṣu

Compound ṛkṣagiri -

Adverb -ṛkṣagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria